दुर् + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरमुङ्खीत् / दुरमुङ्खीद्
दुरमुङ्खिष्टाम्
दुरमुङ्खिषुः
मध्यम
दुरमुङ्खीः
दुरमुङ्खिष्टम्
दुरमुङ्खिष्ट
उत्तम
दुरमुङ्खिषम्
दुरमुङ्खिष्व
दुरमुङ्खिष्म