दुर् + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्मुङ्खति
दुर्मुङ्खतः
दुर्मुङ्खन्ति
मध्यम
दुर्मुङ्खसि
दुर्मुङ्खथः
दुर्मुङ्खथ
उत्तम
दुर्मुङ्खामि
दुर्मुङ्खावः
दुर्मुङ्खामः