दुर् + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरमुङ्खत् / दुरमुङ्खद्
दुरमुङ्खताम्
दुरमुङ्खन्
मध्यम
दुरमुङ्खः
दुरमुङ्खतम्
दुरमुङ्खत
उत्तम
दुरमुङ्खम्
दुरमुङ्खाव
दुरमुङ्खाम