दुर् + मख् धातुरूपाणि - मखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्मखति
दुर्मखतः
दुर्मखन्ति
मध्यम
दुर्मखसि
दुर्मखथः
दुर्मखथ
उत्तम
दुर्मखामि
दुर्मखावः
दुर्मखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्ममाख
दुर्मेखतुः
दुर्मेखुः
मध्यम
दुर्मेखिथ
दुर्मेखथुः
दुर्मेख
उत्तम
दुर्ममख / दुर्ममाख
दुर्मेखिव
दुर्मेखिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्मखिता
दुर्मखितारौ
दुर्मखितारः
मध्यम
दुर्मखितासि
दुर्मखितास्थः
दुर्मखितास्थ
उत्तम
दुर्मखितास्मि
दुर्मखितास्वः
दुर्मखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्मखिष्यति
दुर्मखिष्यतः
दुर्मखिष्यन्ति
मध्यम
दुर्मखिष्यसि
दुर्मखिष्यथः
दुर्मखिष्यथ
उत्तम
दुर्मखिष्यामि
दुर्मखिष्यावः
दुर्मखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्मखतात् / दुर्मखताद् / दुर्मखतु
दुर्मखताम्
दुर्मखन्तु
मध्यम
दुर्मखतात् / दुर्मखताद् / दुर्मख
दुर्मखतम्
दुर्मखत
उत्तम
दुर्मखानि
दुर्मखाव
दुर्मखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरमखत् / दुरमखद्
दुरमखताम्
दुरमखन्
मध्यम
दुरमखः
दुरमखतम्
दुरमखत
उत्तम
दुरमखम्
दुरमखाव
दुरमखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्मखेत् / दुर्मखेद्
दुर्मखेताम्
दुर्मखेयुः
मध्यम
दुर्मखेः
दुर्मखेतम्
दुर्मखेत
उत्तम
दुर्मखेयम्
दुर्मखेव
दुर्मखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्मख्यात् / दुर्मख्याद्
दुर्मख्यास्ताम्
दुर्मख्यासुः
मध्यम
दुर्मख्याः
दुर्मख्यास्तम्
दुर्मख्यास्त
उत्तम
दुर्मख्यासम्
दुर्मख्यास्व
दुर्मख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरमाखीत् / दुरमाखीद् / दुरमखीत् / दुरमखीद्
दुरमाखिष्टाम् / दुरमखिष्टाम्
दुरमाखिषुः / दुरमखिषुः
मध्यम
दुरमाखीः / दुरमखीः
दुरमाखिष्टम् / दुरमखिष्टम्
दुरमाखिष्ट / दुरमखिष्ट
उत्तम
दुरमाखिषम् / दुरमखिषम्
दुरमाखिष्व / दुरमखिष्व
दुरमाखिष्म / दुरमखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरमखिष्यत् / दुरमखिष्यद्
दुरमखिष्यताम्
दुरमखिष्यन्
मध्यम
दुरमखिष्यः
दुरमखिष्यतम्
दुरमखिष्यत
उत्तम
दुरमखिष्यम्
दुरमखिष्याव
दुरमखिष्याम