दुर् + मख् धातुरूपाणि - मखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरमाखीत् / दुरमाखीद् / दुरमखीत् / दुरमखीद्
दुरमाखिष्टाम् / दुरमखिष्टाम्
दुरमाखिषुः / दुरमखिषुः
मध्यम
दुरमाखीः / दुरमखीः
दुरमाखिष्टम् / दुरमखिष्टम्
दुरमाखिष्ट / दुरमखिष्ट
उत्तम
दुरमाखिषम् / दुरमखिषम्
दुरमाखिष्व / दुरमखिष्व
दुरमाखिष्म / दुरमखिष्म