दुर् + बुक्क् धातुरूपाणि - बुक्कँ भषणे - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरबुक्किष्यत
दुरबुक्किष्येताम्
दुरबुक्किष्यन्त
मध्यम
दुरबुक्किष्यथाः
दुरबुक्किष्येथाम्
दुरबुक्किष्यध्वम्
उत्तम
दुरबुक्किष्ये
दुरबुक्किष्यावहि
दुरबुक्किष्यामहि