दुर् + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्नाथ्येत
दुर्नाथ्येयाताम्
दुर्नाथ्येरन्
मध्यम
दुर्नाथ्येथाः
दुर्नाथ्येयाथाम्
दुर्नाथ्येध्वम्
उत्तम
दुर्नाथ्येय
दुर्नाथ्येवहि
दुर्नाथ्येमहि