दुर् + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्नाथिता
दुर्नाथितारौ
दुर्नाथितारः
मध्यम
दुर्नाथितासे
दुर्नाथितासाथे
दुर्नाथिताध्वे
उत्तम
दुर्नाथिताहे
दुर्नाथितास्वहे
दुर्नाथितास्महे