दुर् + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरनाथि
दुरनाथिषाताम्
दुरनाथिषत
मध्यम
दुरनाथिष्ठाः
दुरनाथिषाथाम्
दुरनाथिढ्वम्
उत्तम
दुरनाथिषि
दुरनाथिष्वहि
दुरनाथिष्महि