दुर् + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरनाथ्यत
दुरनाथ्येताम्
दुरनाथ्यन्त
मध्यम
दुरनाथ्यथाः
दुरनाथ्येथाम्
दुरनाथ्यध्वम्
उत्तम
दुरनाथ्ये
दुरनाथ्यावहि
दुरनाथ्यामहि