दुर् + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्नाथते
दुर्नाथेते
दुर्नाथन्ते
मध्यम
दुर्नाथसे
दुर्नाथेथे
दुर्नाथध्वे
उत्तम
दुर्नाथे
दुर्नाथावहे
दुर्नाथामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्ननाथे
दुर्ननाथाते
दुर्ननाथिरे
मध्यम
दुर्ननाथिषे
दुर्ननाथाथे
दुर्ननाथिध्वे
उत्तम
दुर्ननाथे
दुर्ननाथिवहे
दुर्ननाथिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्नाथिता
दुर्नाथितारौ
दुर्नाथितारः
मध्यम
दुर्नाथितासे
दुर्नाथितासाथे
दुर्नाथिताध्वे
उत्तम
दुर्नाथिताहे
दुर्नाथितास्वहे
दुर्नाथितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्नाथिष्यते
दुर्नाथिष्येते
दुर्नाथिष्यन्ते
मध्यम
दुर्नाथिष्यसे
दुर्नाथिष्येथे
दुर्नाथिष्यध्वे
उत्तम
दुर्नाथिष्ये
दुर्नाथिष्यावहे
दुर्नाथिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्नाथताम्
दुर्नाथेताम्
दुर्नाथन्ताम्
मध्यम
दुर्नाथस्व
दुर्नाथेथाम्
दुर्नाथध्वम्
उत्तम
दुर्नाथै
दुर्नाथावहै
दुर्नाथामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरनाथत
दुरनाथेताम्
दुरनाथन्त
मध्यम
दुरनाथथाः
दुरनाथेथाम्
दुरनाथध्वम्
उत्तम
दुरनाथे
दुरनाथावहि
दुरनाथामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्नाथेत
दुर्नाथेयाताम्
दुर्नाथेरन्
मध्यम
दुर्नाथेथाः
दुर्नाथेयाथाम्
दुर्नाथेध्वम्
उत्तम
दुर्नाथेय
दुर्नाथेवहि
दुर्नाथेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्नाथिषीष्ट
दुर्नाथिषीयास्ताम्
दुर्नाथिषीरन्
मध्यम
दुर्नाथिषीष्ठाः
दुर्नाथिषीयास्थाम्
दुर्नाथिषीध्वम्
उत्तम
दुर्नाथिषीय
दुर्नाथिषीवहि
दुर्नाथिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरनाथिष्ट
दुरनाथिषाताम्
दुरनाथिषत
मध्यम
दुरनाथिष्ठाः
दुरनाथिषाथाम्
दुरनाथिढ्वम्
उत्तम
दुरनाथिषि
दुरनाथिष्वहि
दुरनाथिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरनाथिष्यत
दुरनाथिष्येताम्
दुरनाथिष्यन्त
मध्यम
दुरनाथिष्यथाः
दुरनाथिष्येथाम्
दुरनाथिष्यध्वम्
उत्तम
दुरनाथिष्ये
दुरनाथिष्यावहि
दुरनाथिष्यामहि