दुर् + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्नाथतात् / दुर्नाथताद् / दुर्नाथतु
दुर्नाथताम्
दुर्नाथन्तु
मध्यम
दुर्नाथतात् / दुर्नाथताद् / दुर्नाथ
दुर्नाथतम्
दुर्नाथत
उत्तम
दुर्नाथानि
दुर्नाथाव
दुर्नाथाम