दुर् + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्नाथिष्यति
दुर्नाथिष्यतः
दुर्नाथिष्यन्ति
मध्यम
दुर्नाथिष्यसि
दुर्नाथिष्यथः
दुर्नाथिष्यथ
उत्तम
दुर्नाथिष्यामि
दुर्नाथिष्यावः
दुर्नाथिष्यामः