दुर् + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरनाथिष्यत् / दुरनाथिष्यद्
दुरनाथिष्यताम्
दुरनाथिष्यन्
मध्यम
दुरनाथिष्यः
दुरनाथिष्यतम्
दुरनाथिष्यत
उत्तम
दुरनाथिष्यम्
दुरनाथिष्याव
दुरनाथिष्याम