दुर् + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरनाथिष्यत
दुरनाथिष्येताम्
दुरनाथिष्यन्त
मध्यम
दुरनाथिष्यथाः
दुरनाथिष्येथाम्
दुरनाथिष्यध्वम्
उत्तम
दुरनाथिष्ये
दुरनाथिष्यावहि
दुरनाथिष्यामहि