दुर् + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्ननाथ
दुर्ननाथतुः
दुर्ननाथुः
मध्यम
दुर्ननाथिथ
दुर्ननाथथुः
दुर्ननाथ
उत्तम
दुर्ननाथ
दुर्ननाथिव
दुर्ननाथिम