दुर् + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्नाथति
दुर्नाथतः
दुर्नाथन्ति
मध्यम
दुर्नाथसि
दुर्नाथथः
दुर्नाथथ
उत्तम
दुर्नाथामि
दुर्नाथावः
दुर्नाथामः