दुर् + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरनाथत् / दुरनाथद्
दुरनाथताम्
दुरनाथन्
मध्यम
दुरनाथः
दुरनाथतम्
दुरनाथत
उत्तम
दुरनाथम्
दुरनाथाव
दुरनाथाम