दुर् + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्नाथ्यात् / दुर्नाथ्याद्
दुर्नाथ्यास्ताम्
दुर्नाथ्यासुः
मध्यम
दुर्नाथ्याः
दुर्नाथ्यास्तम्
दुर्नाथ्यास्त
उत्तम
दुर्नाथ्यासम्
दुर्नाथ्यास्व
दुर्नाथ्यास्म