दुर् + द्राघ् धातुरूपाणि - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्द्राघ्येत
दुर्द्राघ्येयाताम्
दुर्द्राघ्येरन्
मध्यम
दुर्द्राघ्येथाः
दुर्द्राघ्येयाथाम्
दुर्द्राघ्येध्वम्
उत्तम
दुर्द्राघ्येय
दुर्द्राघ्येवहि
दुर्द्राघ्येमहि