दुर् + द्राघ् धातुरूपाणि - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरद्राघिष्यत
दुरद्राघिष्येताम्
दुरद्राघिष्यन्त
मध्यम
दुरद्राघिष्यथाः
दुरद्राघिष्येथाम्
दुरद्राघिष्यध्वम्
उत्तम
दुरद्राघिष्ये
दुरद्राघिष्यावहि
दुरद्राघिष्यामहि