दुर् + द्राघ् धातुरूपाणि - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्द्राघिषीष्ट
दुर्द्राघिषीयास्ताम्
दुर्द्राघिषीरन्
मध्यम
दुर्द्राघिषीष्ठाः
दुर्द्राघिषीयास्थाम्
दुर्द्राघिषीध्वम्
उत्तम
दुर्द्राघिषीय
दुर्द्राघिषीवहि
दुर्द्राघिषीमहि