दुर् + द्राघ् धातुरूपाणि - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्द्राघिता
दुर्द्राघितारौ
दुर्द्राघितारः
मध्यम
दुर्द्राघितासे
दुर्द्राघितासाथे
दुर्द्राघिताध्वे
उत्तम
दुर्द्राघिताहे
दुर्द्राघितास्वहे
दुर्द्राघितास्महे