दुर् + त्रङ्ग् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुस्तत्रङ्गे
दुस्तत्रङ्गाते
दुस्तत्रङ्गिरे
मध्यम
दुस्तत्रङ्गिषे
दुस्तत्रङ्गाथे
दुस्तत्रङ्गिध्वे
उत्तम
दुस्तत्रङ्गे
दुस्तत्रङ्गिवहे
दुस्तत्रङ्गिमहे