दुर् + त्रङ्ग् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुस्त्रङ्ग्यते
दुस्त्रङ्ग्येते
दुस्त्रङ्ग्यन्ते
मध्यम
दुस्त्रङ्ग्यसे
दुस्त्रङ्ग्येथे
दुस्त्रङ्ग्यध्वे
उत्तम
दुस्त्रङ्ग्ये
दुस्त्रङ्ग्यावहे
दुस्त्रङ्ग्यामहे