दुर् + त्रङ्ग् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रङ्गति
दुस्त्रङ्गतः
दुस्त्रङ्गन्ति
मध्यम
दुस्त्रङ्गसि
दुस्त्रङ्गथः
दुस्त्रङ्गथ
उत्तम
दुस्त्रङ्गामि
दुस्त्रङ्गावः
दुस्त्रङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्तत्रङ्ग
दुस्तत्रङ्गतुः
दुस्तत्रङ्गुः
मध्यम
दुस्तत्रङ्गिथ
दुस्तत्रङ्गथुः
दुस्तत्रङ्ग
उत्तम
दुस्तत्रङ्ग
दुस्तत्रङ्गिव
दुस्तत्रङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रङ्गिता
दुस्त्रङ्गितारौ
दुस्त्रङ्गितारः
मध्यम
दुस्त्रङ्गितासि
दुस्त्रङ्गितास्थः
दुस्त्रङ्गितास्थ
उत्तम
दुस्त्रङ्गितास्मि
दुस्त्रङ्गितास्वः
दुस्त्रङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रङ्गिष्यति
दुस्त्रङ्गिष्यतः
दुस्त्रङ्गिष्यन्ति
मध्यम
दुस्त्रङ्गिष्यसि
दुस्त्रङ्गिष्यथः
दुस्त्रङ्गिष्यथ
उत्तम
दुस्त्रङ्गिष्यामि
दुस्त्रङ्गिष्यावः
दुस्त्रङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रङ्गतात् / दुस्त्रङ्गताद् / दुस्त्रङ्गतु
दुस्त्रङ्गताम्
दुस्त्रङ्गन्तु
मध्यम
दुस्त्रङ्गतात् / दुस्त्रङ्गताद् / दुस्त्रङ्ग
दुस्त्रङ्गतम्
दुस्त्रङ्गत
उत्तम
दुस्त्रङ्गाणि
दुस्त्रङ्गाव
दुस्त्रङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरत्रङ्गत् / दुरत्रङ्गद्
दुरत्रङ्गताम्
दुरत्रङ्गन्
मध्यम
दुरत्रङ्गः
दुरत्रङ्गतम्
दुरत्रङ्गत
उत्तम
दुरत्रङ्गम्
दुरत्रङ्गाव
दुरत्रङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रङ्गेत् / दुस्त्रङ्गेद्
दुस्त्रङ्गेताम्
दुस्त्रङ्गेयुः
मध्यम
दुस्त्रङ्गेः
दुस्त्रङ्गेतम्
दुस्त्रङ्गेत
उत्तम
दुस्त्रङ्गेयम्
दुस्त्रङ्गेव
दुस्त्रङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रङ्ग्यात् / दुस्त्रङ्ग्याद्
दुस्त्रङ्ग्यास्ताम्
दुस्त्रङ्ग्यासुः
मध्यम
दुस्त्रङ्ग्याः
दुस्त्रङ्ग्यास्तम्
दुस्त्रङ्ग्यास्त
उत्तम
दुस्त्रङ्ग्यासम्
दुस्त्रङ्ग्यास्व
दुस्त्रङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरत्रङ्गीत् / दुरत्रङ्गीद्
दुरत्रङ्गिष्टाम्
दुरत्रङ्गिषुः
मध्यम
दुरत्रङ्गीः
दुरत्रङ्गिष्टम्
दुरत्रङ्गिष्ट
उत्तम
दुरत्रङ्गिषम्
दुरत्रङ्गिष्व
दुरत्रङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरत्रङ्गिष्यत् / दुरत्रङ्गिष्यद्
दुरत्रङ्गिष्यताम्
दुरत्रङ्गिष्यन्
मध्यम
दुरत्रङ्गिष्यः
दुरत्रङ्गिष्यतम्
दुरत्रङ्गिष्यत
उत्तम
दुरत्रङ्गिष्यम्
दुरत्रङ्गिष्याव
दुरत्रङ्गिष्याम