दुर् + त्रङ्ग् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुस्त्रङ्गेत् / दुस्त्रङ्गेद्
दुस्त्रङ्गेताम्
दुस्त्रङ्गेयुः
मध्यम
दुस्त्रङ्गेः
दुस्त्रङ्गेतम्
दुस्त्रङ्गेत
उत्तम
दुस्त्रङ्गेयम्
दुस्त्रङ्गेव
दुस्त्रङ्गेम