दुर् + त्रङ्ग् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुस्त्रङ्गिष्यति
दुस्त्रङ्गिष्यतः
दुस्त्रङ्गिष्यन्ति
मध्यम
दुस्त्रङ्गिष्यसि
दुस्त्रङ्गिष्यथः
दुस्त्रङ्गिष्यथ
उत्तम
दुस्त्रङ्गिष्यामि
दुस्त्रङ्गिष्यावः
दुस्त्रङ्गिष्यामः