दुर् + त्रङ्ग् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुस्तत्रङ्ग
दुस्तत्रङ्गतुः
दुस्तत्रङ्गुः
मध्यम
दुस्तत्रङ्गिथ
दुस्तत्रङ्गथुः
दुस्तत्रङ्ग
उत्तम
दुस्तत्रङ्ग
दुस्तत्रङ्गिव
दुस्तत्रङ्गिम