दुर् + त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुस्त्रख्येत
दुस्त्रख्येयाताम्
दुस्त्रख्येरन्
मध्यम
दुस्त्रख्येथाः
दुस्त्रख्येयाथाम्
दुस्त्रख्येध्वम्
उत्तम
दुस्त्रख्येय
दुस्त्रख्येवहि
दुस्त्रख्येमहि