दुर् + त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुस्त्रख्यताम्
दुस्त्रख्येताम्
दुस्त्रख्यन्ताम्
मध्यम
दुस्त्रख्यस्व
दुस्त्रख्येथाम्
दुस्त्रख्यध्वम्
उत्तम
दुस्त्रख्यै
दुस्त्रख्यावहै
दुस्त्रख्यामहै