दुर् + त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुस्त्रखिष्यते
दुस्त्रखिष्येते
दुस्त्रखिष्यन्ते
मध्यम
दुस्त्रखिष्यसे
दुस्त्रखिष्येथे
दुस्त्रखिष्यध्वे
उत्तम
दुस्त्रखिष्ये
दुस्त्रखिष्यावहे
दुस्त्रखिष्यामहे