दुर् + त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरत्रखिष्यत
दुरत्रखिष्येताम्
दुरत्रखिष्यन्त
मध्यम
दुरत्रखिष्यथाः
दुरत्रखिष्येथाम्
दुरत्रखिष्यध्वम्
उत्तम
दुरत्रखिष्ये
दुरत्रखिष्यावहि
दुरत्रखिष्यामहि