दुर् + त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरत्राखि
दुरत्रखिषाताम्
दुरत्रखिषत
मध्यम
दुरत्रखिष्ठाः
दुरत्रखिषाथाम्
दुरत्रखिढ्वम्
उत्तम
दुरत्रखिषि
दुरत्रखिष्वहि
दुरत्रखिष्महि