दुर् + त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरत्रख्यत
दुरत्रख्येताम्
दुरत्रख्यन्त
मध्यम
दुरत्रख्यथाः
दुरत्रख्येथाम्
दुरत्रख्यध्वम्
उत्तम
दुरत्रख्ये
दुरत्रख्यावहि
दुरत्रख्यामहि