दुर् + त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुस्त्रखेत् / दुस्त्रखेद्
दुस्त्रखेताम्
दुस्त्रखेयुः
मध्यम
दुस्त्रखेः
दुस्त्रखेतम्
दुस्त्रखेत
उत्तम
दुस्त्रखेयम्
दुस्त्रखेव
दुस्त्रखेम