दुर् + त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुस्त्रखतात् / दुस्त्रखताद् / दुस्त्रखतु
दुस्त्रखताम्
दुस्त्रखन्तु
मध्यम
दुस्त्रखतात् / दुस्त्रखताद् / दुस्त्रख
दुस्त्रखतम्
दुस्त्रखत
उत्तम
दुस्त्रखाणि
दुस्त्रखाव
दुस्त्रखाम