दुर् + त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुस्त्रखिता
दुस्त्रखितारौ
दुस्त्रखितारः
मध्यम
दुस्त्रखितासि
दुस्त्रखितास्थः
दुस्त्रखितास्थ
उत्तम
दुस्त्रखितास्मि
दुस्त्रखितास्वः
दुस्त्रखितास्मः