दुर् + त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरत्राखीत् / दुरत्राखीद् / दुरत्रखीत् / दुरत्रखीद्
दुरत्राखिष्टाम् / दुरत्रखिष्टाम्
दुरत्राखिषुः / दुरत्रखिषुः
मध्यम
दुरत्राखीः / दुरत्रखीः
दुरत्राखिष्टम् / दुरत्रखिष्टम्
दुरत्राखिष्ट / दुरत्रखिष्ट
उत्तम
दुरत्राखिषम् / दुरत्रखिषम्
दुरत्राखिष्व / दुरत्रखिष्व
दुरत्राखिष्म / दुरत्रखिष्म