दुर् + त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरत्रखत् / दुरत्रखद्
दुरत्रखताम्
दुरत्रखन्
मध्यम
दुरत्रखः
दुरत्रखतम्
दुरत्रखत
उत्तम
दुरत्रखम्
दुरत्रखाव
दुरत्रखाम