दुर् + गण्ड् धातुरूपाणि - गडिँ वदनैकदेशे - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरगण्डि
दुरगण्डिषाताम्
दुरगण्डिषत
मध्यम
दुरगण्डिष्ठाः
दुरगण्डिषाथाम्
दुरगण्डिढ्वम्
उत्तम
दुरगण्डिषि
दुरगण्डिष्वहि
दुरगण्डिष्महि