दुर् + गण्ड् धातुरूपाणि - गडिँ वदनैकदेशे - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्गण्डिषीष्ट
दुर्गण्डिषीयास्ताम्
दुर्गण्डिषीरन्
मध्यम
दुर्गण्डिषीष्ठाः
दुर्गण्डिषीयास्थाम्
दुर्गण्डिषीध्वम्
उत्तम
दुर्गण्डिषीय
दुर्गण्डिषीवहि
दुर्गण्डिषीमहि