दुर् + गण्ड् धातुरूपाणि - गडिँ वदनैकदेशे - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्गण्डतात् / दुर्गण्डताद् / दुर्गण्डतु
दुर्गण्डताम्
दुर्गण्डन्तु
मध्यम
दुर्गण्डतात् / दुर्गण्डताद् / दुर्गण्ड
दुर्गण्डतम्
दुर्गण्डत
उत्तम
दुर्गण्डानि
दुर्गण्डाव
दुर्गण्डाम