दुर् + गण्ड् धातुरूपाणि - गडिँ वदनैकदेशे - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्गण्डिता
दुर्गण्डितारौ
दुर्गण्डितारः
मध्यम
दुर्गण्डितासि
दुर्गण्डितास्थः
दुर्गण्डितास्थ
उत्तम
दुर्गण्डितास्मि
दुर्गण्डितास्वः
दुर्गण्डितास्मः