दुर् + गण्ड् धातुरूपाणि - गडिँ वदनैकदेशे - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरगण्डीत् / दुरगण्डीद्
दुरगण्डिष्टाम्
दुरगण्डिषुः
मध्यम
दुरगण्डीः
दुरगण्डिष्टम्
दुरगण्डिष्ट
उत्तम
दुरगण्डिषम्
दुरगण्डिष्व
दुरगण्डिष्म