दुर् + गण्ड् धातुरूपाणि - गडिँ वदनैकदेशे - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्जगण्ड
दुर्जगण्डतुः
दुर्जगण्डुः
मध्यम
दुर्जगण्डिथ
दुर्जगण्डथुः
दुर्जगण्ड
उत्तम
दुर्जगण्ड
दुर्जगण्डिव
दुर्जगण्डिम