दुर् + गण्ड् धातुरूपाणि - गडिँ वदनैकदेशे - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरगण्डत् / दुरगण्डद्
दुरगण्डताम्
दुरगण्डन्
मध्यम
दुरगण्डः
दुरगण्डतम्
दुरगण्डत
उत्तम
दुरगण्डम्
दुरगण्डाव
दुरगण्डाम