दा धातुरूपाणि - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

दाण् दाने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दायिष्यते / दास्यते
दायिष्येते / दास्येते
दायिष्यन्ते / दास्यन्ते
मध्यम
दायिष्यसे / दास्यसे
दायिष्येथे / दास्येथे
दायिष्यध्वे / दास्यध्वे
उत्तम
दायिष्ये / दास्ये
दायिष्यावहे / दास्यावहे
दायिष्यामहे / दास्यामहे