दा धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

दाण् दाने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दायिषीष्ट / दासीष्ट
दायिषीयास्ताम् / दासीयास्ताम्
दायिषीरन् / दासीरन्
मध्यम
दायिषीष्ठाः / दासीष्ठाः
दायिषीयास्थाम् / दासीयास्थाम्
दायिषीढ्वम् / दायिषीध्वम् / दासीध्वम्
उत्तम
दायिषीय / दासीय
दायिषीवहि / दासीवहि
दायिषीमहि / दासीमहि