दस् धातुरूपाणि - दसँ दर्शनदंशनयोः इत्यप्येके - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दासिता / दासयिता
दासितारौ / दासयितारौ
दासितारः / दासयितारः
मध्यम
दासितासे / दासयितासे
दासितासाथे / दासयितासाथे
दासिताध्वे / दासयिताध्वे
उत्तम
दासिताहे / दासयिताहे
दासितास्वहे / दासयितास्वहे
दासितास्महे / दासयितास्महे